भवन
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /bʱə.ʋən/, [bʱɐ.ʋɐ̃n]
Declension
Sanskrit
Noun
भवन • (bhavana) stem, m or n
Declension
| Masculine a-stem declension of भवन (bhavana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भवनः bhavanaḥ |
भवनौ / भवना¹ bhavanau / bhavanā¹ |
भवनाः / भवनासः¹ bhavanāḥ / bhavanāsaḥ¹ |
| Vocative | भवन bhavana |
भवनौ / भवना¹ bhavanau / bhavanā¹ |
भवनाः / भवनासः¹ bhavanāḥ / bhavanāsaḥ¹ |
| Accusative | भवनम् bhavanam |
भवनौ / भवना¹ bhavanau / bhavanā¹ |
भवनान् bhavanān |
| Instrumental | भवनेन bhavanena |
भवनाभ्याम् bhavanābhyām |
भवनैः / भवनेभिः¹ bhavanaiḥ / bhavanebhiḥ¹ |
| Dative | भवनाय bhavanāya |
भवनाभ्याम् bhavanābhyām |
भवनेभ्यः bhavanebhyaḥ |
| Ablative | भवनात् bhavanāt |
भवनाभ्याम् bhavanābhyām |
भवनेभ्यः bhavanebhyaḥ |
| Genitive | भवनस्य bhavanasya |
भवनयोः bhavanayoḥ |
भवनानाम् bhavanānām |
| Locative | भवने bhavane |
भवनयोः bhavanayoḥ |
भवनेषु bhavaneṣu |
| Notes |
| ||
| Neuter a-stem declension of भवन (bhavana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भवनम् bhavanam |
भवने bhavane |
भवनानि / भवना¹ bhavanāni / bhavanā¹ |
| Vocative | भवन bhavana |
भवने bhavane |
भवनानि / भवना¹ bhavanāni / bhavanā¹ |
| Accusative | भवनम् bhavanam |
भवने bhavane |
भवनानि / भवना¹ bhavanāni / bhavanā¹ |
| Instrumental | भवनेन bhavanena |
भवनाभ्याम् bhavanābhyām |
भवनैः / भवनेभिः¹ bhavanaiḥ / bhavanebhiḥ¹ |
| Dative | भवनाय bhavanāya |
भवनाभ्याम् bhavanābhyām |
भवनेभ्यः bhavanebhyaḥ |
| Ablative | भवनात् bhavanāt |
भवनाभ्याम् bhavanābhyām |
भवनेभ्यः bhavanebhyaḥ |
| Genitive | भवनस्य bhavanasya |
भवनयोः bhavanayoḥ |
भवनानाम् bhavanānām |
| Locative | भवने bhavane |
भवनयोः bhavanayoḥ |
भवनेषु bhavaneṣu |
| Notes |
| ||
Descendants
See also
- निर्माण (nirmāṇa)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.