नारक
Sanskrit
    
    
Declension
    
| Masculine a-stem declension of नारक (nā́raka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकः nā́rakaḥ | नारकौ / नारका¹ nā́rakau / nā́rakā¹ | नारकाः / नारकासः¹ nā́rakāḥ / nā́rakāsaḥ¹ | 
| Vocative | नारक nā́raka | नारकौ / नारका¹ nā́rakau / nā́rakā¹ | नारकाः / नारकासः¹ nā́rakāḥ / nā́rakāsaḥ¹ | 
| Accusative | नारकम् nā́rakam | नारकौ / नारका¹ nā́rakau / nā́rakā¹ | नारकान् nā́rakān | 
| Instrumental | नारकेण nā́rakeṇa | नारकाभ्याम् nā́rakābhyām | नारकैः / नारकेभिः¹ nā́rakaiḥ / nā́rakebhiḥ¹ | 
| Dative | नारकाय nā́rakāya | नारकाभ्याम् nā́rakābhyām | नारकेभ्यः nā́rakebhyaḥ | 
| Ablative | नारकात् nā́rakāt | नारकाभ्याम् nā́rakābhyām | नारकेभ्यः nā́rakebhyaḥ | 
| Genitive | नारकस्य nā́rakasya | नारकयोः nā́rakayoḥ | नारकाणाम् nā́rakāṇām | 
| Locative | नारके nā́rake | नारकयोः nā́rakayoḥ | नारकेषु nā́rakeṣu | 
| Notes | 
 | ||
| Feminine ī-stem declension of नारकी (nā́rakī) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकी nā́rakī | नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ | नारक्यः / नारकीः¹ nā́rakyaḥ / nā́rakīḥ¹ | 
| Vocative | नारकि nā́raki | नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ | नारक्यः / नारकीः¹ nā́rakyaḥ / nā́rakīḥ¹ | 
| Accusative | नारकीम् nā́rakīm | नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ | नारकीः nā́rakīḥ | 
| Instrumental | नारक्या nā́rakyā | नारकीभ्याम् nā́rakībhyām | नारकीभिः nā́rakībhiḥ | 
| Dative | नारक्यै nā́rakyai | नारकीभ्याम् nā́rakībhyām | नारकीभ्यः nā́rakībhyaḥ | 
| Ablative | नारक्याः / नारक्यै² nā́rakyāḥ / nā́rakyai² | नारकीभ्याम् nā́rakībhyām | नारकीभ्यः nā́rakībhyaḥ | 
| Genitive | नारक्याः / नारक्यै² nā́rakyāḥ / nā́rakyai² | नारक्योः nā́rakyoḥ | नारकीणाम् nā́rakīṇām | 
| Locative | नारक्याम् nā́rakyām | नारक्योः nā́rakyoḥ | नारकीषु nā́rakīṣu | 
| Notes | 
 | ||
| Neuter a-stem declension of नारक (nā́raka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकम् nā́rakam | नारके nā́rake | नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ | 
| Vocative | नारक nā́raka | नारके nā́rake | नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ | 
| Accusative | नारकम् nā́rakam | नारके nā́rake | नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ | 
| Instrumental | नारकेण nā́rakeṇa | नारकाभ्याम् nā́rakābhyām | नारकैः / नारकेभिः¹ nā́rakaiḥ / nā́rakebhiḥ¹ | 
| Dative | नारकाय nā́rakāya | नारकाभ्याम् nā́rakābhyām | नारकेभ्यः nā́rakebhyaḥ | 
| Ablative | नारकात् nā́rakāt | नारकाभ्याम् nā́rakābhyām | नारकेभ्यः nā́rakebhyaḥ | 
| Genitive | नारकस्य nā́rakasya | नारकयोः nā́rakayoḥ | नारकाणाम् nā́rakāṇām | 
| Locative | नारके nā́rake | नारकयोः nā́rakayoḥ | नारकेषु nā́rakeṣu | 
| Notes | 
 | ||
Declension
    
| Masculine a-stem declension of नारक (nāraka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकः nārakaḥ | नारकौ / नारका¹ nārakau / nārakā¹ | नारकाः / नारकासः¹ nārakāḥ / nārakāsaḥ¹ | 
| Vocative | नारक nāraka | नारकौ / नारका¹ nārakau / nārakā¹ | नारकाः / नारकासः¹ nārakāḥ / nārakāsaḥ¹ | 
| Accusative | नारकम् nārakam | नारकौ / नारका¹ nārakau / nārakā¹ | नारकान् nārakān | 
| Instrumental | नारकेण nārakeṇa | नारकाभ्याम् nārakābhyām | नारकैः / नारकेभिः¹ nārakaiḥ / nārakebhiḥ¹ | 
| Dative | नारकाय nārakāya | नारकाभ्याम् nārakābhyām | नारकेभ्यः nārakebhyaḥ | 
| Ablative | नारकात् nārakāt | नारकाभ्याम् nārakābhyām | नारकेभ्यः nārakebhyaḥ | 
| Genitive | नारकस्य nārakasya | नारकयोः nārakayoḥ | नारकाणाम् nārakāṇām | 
| Locative | नारके nārake | नारकयोः nārakayoḥ | नारकेषु nārakeṣu | 
| Notes | 
 | ||
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.